वांछित मन्त्र चुनें

मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ । रे॒भो यद॒ज्यसे॒ वने॑ ॥

अंग्रेज़ी लिप्यंतरण

mṛjanti tvā sam agruvo vye jīrāv adhi ṣvaṇi | rebho yad ajyase vane ||

पद पाठ

मृ॒जन्ति॑ । त्वा॒ । सम् । अ॒ग्रुवः॑ । अव्ये॑ । जी॒रौ । अधि॑ । स्वनि॑ । रे॒भः । यत् । अ॒ज्यसे॑ । वने॑ ॥ ९.६६.९

ऋग्वेद » मण्डल:9» सूक्त:66» मन्त्र:9 | अष्टक:7» अध्याय:2» वर्ग:8» मन्त्र:4 | मण्डल:9» अनुवाक:3» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे जगदीश ! (रेभः) शब्दगम्य (अव्ये) पालक (अधिष्वणि) शब्दगम्य (जीरौ) शत्रुनाशक (वने) भजनीय (त्वा) आपको (अग्रुवः) कर्मयोगी जन (यत्) जब (सम्मृजन्ति) ध्यानविषय करते हैं, तब आप (अज्यसे) उनके साक्षात्कार के विषय होते हैं ॥९॥
भावार्थभाषाः - इस मन्त्र में सर्वरक्षक परमात्मा के साक्षात्कार का वर्णन किया गया है कि कर्मयोगी लोग अपने कर्मण्यतायोग से परमात्मपरायण होकर परमात्मा का साक्षात्कार करते हैं ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (रेभः) शब्दगम्यं (अव्ये) पालकं (अधिष्वणि) शब्दगमनीयं (जीरौ) शत्रुघातकं (वने) भजनीयं (त्वा) भवन्तं (अग्रुवः) कर्मयोगिनः (यत्) यदा (सम्मृजन्ति) ध्यानविषयं कुर्वन्ति, तदा (अज्यसे) त्वं तेषां साक्षात्कृतो भवसि ॥९॥